मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् ३

संहिता

सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

सन॑ । दक्ष॑म् । उ॒त । क्रतु॑म् । अप॑ । सो॒म॒ । मृधः॑ । ज॒हि॒ ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे सोम त्वं दक्षं बलं सनास्मभ्यं देहि । उतापिच क्रतुं प्रज्ञानं सन । मृधोहिंसकान् शत्रून् अपजहि । मारय । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२