मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् १

संहिता

सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।
वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥

पदपाठः

सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः ।
वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

षष्ठस्य सप्तमोध्यायः संग्रहात्संप्रदर्शितः । अथाष्टमःसुमतिना संगमेनप्रदर्श्यते ॥ २ ॥

तत्र सोमःपुनानइति नवर्चं त्रयोदशं सूक्तं असितोदेवलोवाऋषिः सोमोदेवता । पवमानगुणः सोमोविज्ञेयः काश्यपावृषी । इतिविद्यादनुक्तेपि लाघवायादृह्ळच्युतात् ॥ १ ॥ सोमइत्यानुक्रान्तम् । गतोविनियोगः ।

अयं पुनानः पावकः सोमः अर्षति गच्छति । कीदृशोयं पवमानः सहस्रधारः अपरिमितधारः । अत्यविः अत्राविशब्देन तल्लोमान्युच्यन्ते अविलो- मभिर्निष्पादितं दशापवित्रमित्यर्थः । तदतिक्रम्य गच्छतीति अत्यविः । किमर्थं वायोरिन्द्रस्य च पानायेतिशेषः । किं प्रति निष्कृतं निरित्येष समित्येतस्मिन्नर्थे । संस्कृतं पात्रं प्रति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः