मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १५, ऋक् २

संहिता

ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।
यत्रा॒मृता॑स॒ आस॑ते ॥

पदपाठः

ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये ।
यत्र॑ । अ॒मृता॑सः । आस॑ते ॥

सायणभाष्यम्

एषः सोमः पुरु बहुलं धियायते धियं कर्मेच्छति धीशब्दात् यकारोपजनः । यद्वा द्वितीयार्थेतृतीया छान्दसश्चालुक् । कस्मै बृहते महते देवतातये यज्ञाय यत्रयस्मिन्यज्ञे अमृतासः अमृतादेवा आसते वसन्ति तदर्थं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः