मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् ४

संहिता

आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

आ । यः । विश्वा॑नि । वार्या॑ । वसू॑नि । हस्त॑योः । द॒धे ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

यः सोमो विश्वानि वार्या वरणीयानि वसूनि धनानि स्तोतुर्हस्तयोरादधे प्रयच्छतीत्यर्थः । मदेषु सर्वधाअभीति सशुष्मीत्युत्तरत्र संबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः