मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् ५

संहिता

य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । सम् । मा॒तरा॑ऽइव । दोह॑ते ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

यः सोमः इमे मही महत्यौ रोदसी द्यावापृथिव्यौ सं दोहते उभयोः सारं परिगऋह्ळातीत्यर्थः । मातरेव यथा द्वे मातरौ एकोवत्सोदोहते तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः