मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् ६

संहिता

परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

परि॑ । यः । रोद॑सी॒ इति॑ । उ॒भे इति॑ । स॒द्यः । वाजे॑भिः । अर्ष॑ति ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

यः सोमः उभेरो दसी द्यावापृथिव्यौ सद्यस्तदानीमेव वाजेभिरन्नैः पर्यर्षति प्ररिचछति परिगत्य सोमाहुत्या द्यावापृथिव्यावन्नवत्यौ करोतीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः