मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १८, ऋक् ७

संहिता

स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
मदे॑षु सर्व॒धा अ॑सि ॥

पदपाठः

सः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् ।
मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

उक्तरीत्या महान् ससोमः शुष्मी बलवान् पुनानः पूयमानः सन् कलशेषु द्रोणकलशेषु आ अचिक्रदत् शब्दं करोति । अत्र सर्वत्र यथोचित- मुत्तरपादोनेयः ॥ ७ ॥

यत्सोमेति सप्तर्चमेकोनविंशं सूक्तं ऋष्याद्याः पुर्ववत् । यत्सोमेत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः