मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १९, ऋक् १

संहिता

यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।
तन्न॑ः पुना॒न आ भ॑र ॥

पदपाठः

यत् । सो॒म॒ । चि॒त्रम् । उ॒क्थ्य॑म् । दि॒व्यम् । पार्थि॑वम् । वसु॑ ।
तत् । नः॒ । पु॒ना॒नः । आ । भ॒र॒ ॥

सायणभाष्यम्

हे सोम यच्चित्रं चायनीयं उक्थ्यं स्तुत्यं दिव्यं दिविभवं पार्थिवं पृथिवीसंबद्धंच वसु धनमस्ति तत् नोस्माभ्यं पुनानः पूयमानः सन्नाभर आहर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः