मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् ७

संहिता

क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥

पदपाठः

क्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।
दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे सोम क्रीळुः क्रीडनशीलस्त्वं मंहयुः मंहतिर्दानकर्मा दानेच्छुः मखोन दानमिव पवित्रं गच्छसि । किंकुर्वन् स्तोत्रे स्तुतिकर्त्रे सुवीर्यं शोभनवीर्यं दधत् प्रयच्छन् ॥ ७ ॥

एतेधावन्तीति सप्तर्चमेकविंशंसूक्तं ऋष्याद्याः पूर्ववत् । एतेधावन्तीत्यनुक्रान्तम् । गतोविनियोगः

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०