मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २५, ऋक् ६

संहिता

आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥

पदपाठः

आ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ ।
अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

हे मदिन्तम मादितृतम कवे क्रान्तप्रज्ञ सोम त्वं पवित्रं अतिक्रम्य धारया आपवस्व । किमर्थं अर्कस्यार्चनीयस्येन्द्रस्य योनिं स्थानं आसदं प्राप्तुम् ॥ ६ ॥

तममृक्षन्तेति षळृचं द्वितीयंसूक्तं दृह्ळच्युतपुत्रस्य इध्मवाहनाम्नाआर्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-तममृक्षन्तेध्मवाहो दार्ढच्युतइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५