मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३१, ऋक् ४

संहिता

आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य संग॒थे ॥

पदपाठः

आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् ।
भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥

सायणभाष्यम्

हे सोम त्वं वायुभिरद्भिश्चाप्यायस्व प्रवृद्धोभव । ते त्वां विश्वतोवृष्णयं वर्षयोग्यं बलं समेत संगच्छताम् । संगथे संग्रामे वाजस्यान्नस्य प्रापको भव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१