मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३२, ऋक् ४

संहिता

उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

पदपाठः

उ॒भे इति॑ । सो॒म॒ । अ॒व॒ऽचाक॑शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

सायणभाष्यम्

हे सोम उभे द्यावापृथिव्यौ अवचाकशत् पश्यतिकर्मेदं पश्यन् मृगोन मृगइव नक्तोगव्यैः पयाआदिभिर्मिश्रितःसन् । दध्ना तनक्तीत्यादौ तथा दृष्टत्वात् । अर्षसि गच्छसि च । किं कुर्वन् ऋतस्य यज्ञस्य योनिं स्थानं आसीदन् आश्रयन् गच्छसि यज्ञसाधनाय गच्छसीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२