मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३४, ऋक् ६

संहिता

समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ ।
धे॒नूर्वा॒श्रो अ॑वीवशत् ॥

पदपाठः

सम् । ए॒न॒म् । अह्रु॑ताः । इ॒माः । गिरः॑ । अ॒र्ष॒न्ति॒ । स॒ऽस्रुतः॑ ।
धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥

सायणभाष्यम्

समर्षन्ति संगच्छन्ते एनं सोमं अह्रुता अकुटिलागिरोस्मदीयाःस्तुतयः सस्रुतः सरंत्यः ताश्च धेनूः प्रीणयित्र्यः स्तुतीर्वाश्रः शब्दयन् अवीवशत् कामयते सोमः ॥ ६ ॥

आनइति षळृचमेकादशं सूक्तं आंगिरसस्य प्रभूवसोरार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-आनःपवस्वप्रभूवसुरिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४