मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४४, ऋक् २

संहिता

म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ ।
विप्र॑स्य॒ धार॑या क॒विः ॥

पदपाठः

म॒ती । जु॒ष्टः । धि॒या । हि॒तः । सोमः॑ । हि॒न्वे॒ । प॒रा॒ऽवति॑ ।
विप्र॑स्य । धार॑या । क॒विः ॥

सायणभाष्यम्

कविः क्रान्तकर्मा सोमो विप्रस्य मेधाविनः स्तोतुः मती मत्या स्तुत्या जुष्टः सेवितः धिया कर्मणा हितोयज्ञे सिहितः परावति पवित्राद्दूरदेशे धारया हिन्वे प्रेर्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः