मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५२, ऋक् ४

संहिता

नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
यो अ॒स्माँ आ॒दिदे॑शति ॥

पदपाठः

नि । शुष्म॑म् । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।
यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥

सायणभाष्यम्

मदच्युतं मदस्य च्यावयितारं हरिं हरितवर्णं वाजिनं बलिनं मत्सरं मदकरं तमिन्दुं सोमं नदीषु वसतीवरीष्विन्द्रायेन्द्रार्थं हिन्वन्ति ऋत्विजः प्रेरयन्ति ॥ ४ ॥

अस्यप्रत्नामिति चतुरृचं त्रिंशं सूक्तं ऋष्याद्याःपूर्ववत् । अस्यप्रत्नामित्यनुक्रान्तम् । उक्तोवि- नियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः