मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५७, ऋक् ४

संहिता

स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।
पु॒ना॒न इ॑न्द॒वा भ॑र ॥

पदपाठः

सः । नः॒ । विश्वा॑ । दि॒वः । वसु॑ । उ॒तो इति॑ । पृ॒थि॒व्याः । अधि॑ ।
पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्दो सोम पुनानः पवमानस्त्वं दिवोधि दिविस्थितानि उतो अपिच पृथिव्याअधि पृथिव्यां स्थितानि । अधीति सप्तम्यर्थानुवादः । विश्वा विश्वानि वसुवसूनि नोस्मभ्यमाभरा- हर ॥ ४ ॥

ततत्सइतिचतुरृचं चतुस्त्रिंशंसूक्तं ऋष्याद्याःपूर्ववत् । तरत्सइत्यनुक्रान्तम् । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४