मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५८, ऋक् २

संहिता

उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।
तर॒त्स म॒न्दी धा॑वति ॥

पदपाठः

उ॒स्रा । वे॒द॒ । वसू॑नाम् । मर्त॑स्य । दे॒वी । अव॑सः ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥

सायणभाष्यम्

वसूनां धनानां उस्रोत्सरणशीला प्रदात्री देवी द्योतमाना स्तूयमानावा यस्य सोमस्य धारा मर्तस्य मनुष्यं यजमानं अवसोरक्षितुं वेद जानाति । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५