मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५८, ऋक् ४

संहिता

आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
तर॒त्स म॒न्दी धा॑वति ॥

पदपाठः

आ । ययोः॑ । त्रिं॒शत॑म् । तना॑ । स॒हस्रा॑णि । च॒ । दद्म॑हे ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥

सायणभाष्यम्

ययोर्ध्वस्रपुरुषंत्योस्त्रिंशतं त्रीणिशतानि सहस्राणि तना वस्त्राण्यादद्महे वयंप्रतिगृह्णीमः । तयोरस्माभिः प्रतिगृहीतं तत्सर्वमप्रतिगृहीतमस्त्विति सोमं ऋषिः प्रार्थयते इति सोमस्यैवस्तु तिः । सिद्धमन्यत् ॥ ४ ॥

पवस्वेति चतुरृचं पंचत्रिंशं सूक्तं ऋष्याद्याःपूर्ववत् । पवस्वेत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५