मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ४

संहिता

असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।
श्ये॒नो न योनि॒मास॑दत् ॥

पदपाठः

असा॑वि । अं॒शुः । मदा॑य । अ॒प्ऽसु । दक्षः॑ । गि॒रि॒ऽस्थाः ।
श्ये॒नः । न । योनि॑म् । आ । अ॒स॒द॒त् ॥

सायणभाष्यम्

गिरिष्ठाः पर्वतेजातोंशुः सोमोमदाय मदार्थमसाव्यभिषुतः अप्सु वसतीवरीषु दक्षः प्रवृ- द्धश्च भवति । किंच श्येनोन यथा श्येनोवेगेन आगत्य स्थानमासीदति तद्वदयं सोमो योनिं स्वकीयं स्थानमसददासीदति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४