मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १९

संहिता

आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
शूरो॒ न गोषु॑ तिष्ठति ॥

पदपाठः

आ॒ऽवि॒शन् । क॒लश॑म् । सु॒तः । विश्वा॑ । अर्ष॑न् । अ॒भि । श्रियः॑ ।
शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥

सायणभाष्यम्

सुतोभिषुतः सोमः कलशं द्रोण्माविशन् विश्वाः सर्वाः श्रियः संपदोभ्यर्षन् अस्मानभिगम- यन् गोषु शत्रूणां पशुषु शूरोन यथाशूरो निःशंकस्तिष्ठति तद्वद्यज्ञेषु निःशंकस्तिष्ठति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७