मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २४

संहिता

उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।
गृ॒णा॒नो ज॒मद॑ग्निना ॥

पदपाठः

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । विश्वाः॑ । अ॒र्ष॒ । प॒रि॒ऽस्तुभः॑ ।
गृ॒णा॒नः । ज॒मत्ऽअ॑ग्निना ॥

सायणभाष्यम्

उतापिच हे सोम जमदग्निनाम्ना ऋषिणा मया गृणानः स्तुयमानस्त्वं नोस्माकं गोमती- र्गोभिर्युक्तानि परिष्टुभः परितः श्रोतव्यानि विश्वाः सर्वाणि इषोन्नान्यर्ष गच्छ अस्मभ्यमेवं- विधान्यन्नानि देहीत्यर्थः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८