मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् १६

संहिता

राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।
अ॒न्तरि॑क्षेण॒ यात॑वे ॥

पदपाठः

राजा॑ । मे॒धाभिः॑ । ई॒य॒ते॒ । पव॑मानः । म॒नौ । अधि॑ ।
अ॒न्तरि॑क्षेण । यात॑वे ॥

सायणभाष्यम्

मनौ मनुष्ये यागं कुर्वाणे सति । यद्वा मनावधि मनुर्मन्तव्योयज्ञः तस्मिन् पवमानः पूयमानः पुनानोवा राजा राजशब्देन सोमोभिधीयते । सोमंराजानमक्रीणन्नित्यादिषु दृष्ट- त्वात् । सराजा मेधाभिः स्तुतिभिः सह ईयते गच्छति । किमर्थं अन्तरिक्षेण आकाशमार्गेण द्रोणकलशं प्रति यातवे यातुं द्रोणाभिगमनकालेहि स्तोतृभिः स्तूयते खलु ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः