मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् १८

संहिता

त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् ।
वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥

पदपाठः

त्वम् । सो॒म॒ । सूरः॑ । आ । इषः॑ । तो॒कस्य॑ । सा॒ता । त॒नूना॑म् ।
वृ॒णी॒महे॑ । स॒ख्याय॑ । वृ॒णी॒महे॑ । युज्या॑य ॥

सायणभाष्यम्

हे सोम सूरः सुवीर्यः यद्वा सर्वस्य यागादिकर्मणि प्रेरकस्त्वं इषोन्नानि अस्माकमाधे- हि । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । किंच त्वं तोकस्य पुत्रस्य तनूनां तन्वन्ति विस्तारयन्ति कुलमितितन्वः पौत्राः । तेषांच साता दाता भव । षणुदाने जनसनेतिविट् जनसनेत्यात्वम् । वयं तं त्वां सख्याय सखिभावाय कर्मणेवा वृणीमहे संभजामहे । तथा युज्याय युज् सहायः तस्य भावे कर्मणि वा ष्यञ् संज्ञापूर्वकस्य विधेरनित्यत्वादवृद्धिः । शत्रुबाधादिलक्षणसहायायच वयं वृणीमहे ॥ १८ ॥ अग्निहोत्रे पूर्वस्यामाहुतौ हुतायामुपोषितेन यजमानेन प्रतिदिवसं प्रतिसंवत्सरंवा अनेन तृचेनाग्निरुपस्थेयः । सूत्रितंच—आग्नेयीभिश्चाग्नआयूंषिपवसइति तिसृभिः संवत्सरे संवत्सर- इति । चौलादिकर्मसु चतस्रआज्याहुतयोहोतव्यास्तत्रैवतिस्रः । सूत्रितंच—तेषांपुरस्ताच्चतस्र- आज्याहुतीर्जूहुयादग्नआयूंषिपवसइति तिसृभिरिति । आधाने पवमानेष्टौ अग्नेः पवमानस्याग्न- आयूंषीत्येषानुवाक्या अग्नेपवस्वेत्येषा याज्या । सूत्रितंच—प्रथमायांअग्निरग्निः पवमानोग्नआ- यूंषिपवसेग्नेपवस्वस्वपाइति । पुनराधेये द्वितीयाज्यभागस्याग्नआयूंषीत्येषा वैकल्पिकानुवा- क्या सूत्रितंचनित्यंपूर्वमनुब्राह्मणिनोग्नआयूंषिपवसइत्युत्तरमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०