मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ३०

संहिता

यस्य॑ ते द्यु॒म्नव॒त्पय॒ः पव॑मा॒नाभृ॑तं दि॒वः ।
तेन॑ नो मृळ जी॒वसे॑ ॥

पदपाठः

यस्य॑ । ते॒ । द्यु॒म्नऽव॑त् । पयः॑ । पव॑मान । आऽभृ॑तम् । दि॒वः ।
तेन॑ । नः॒ । मृ॒ळ॒ । जी॒वसे॑ ॥

सायणभाष्यम्

हे पवमान पूयमान हे सोम दिवो द्युलोकात् आभृतं श्येनरूपया गायत्र्या आहृतं द्यु- म्नवदन्नवद्यशोयुक्तंवा पयः सोमलक्षणमन्नं यस्य ते तव स्वभूतं विद्यते तस्मात् त्वं तेनान्नेन नोस्मान् जीवसे चिरजीवनाय मृळ मृळय सुखय ॥ ३० ॥

त्वंसोमासीति द्वात्रिंशदृचं सप्तमं सूक्तं आद्यतृचस्य बार्हस्पत्योभरद्वाजऋषिः । द्वितीयस्य मारीचः कश्यपः । तृतीयस्य राहूगणोगोतमः । चतुर्थस्य भौमोत्रिः । पंचमस्य गाथिनोविश्वा- मित्रः । षष्ठस्य भार्गवोजमदग्निः । सप्तमस्यमैत्रावरुणिर्वसिष्ठः । सूक्तशेषस्यांगिरसः पवित्रः वसिष्ठोवा उभौ वा समुदितावृषी । पवस्वसोममन्दयन्नित्याद्यास्तिस्रोनित्यद्विपदागायत्र्यः । अवितानोअजाश्वइत्याद्यास्तिस्रः पवमानपूशदेवत्याः पवमानसोमदेवताका वा । यत्तेपवित्रम- र्चिषीत्याद्याःपंचर्चः पवमानाग्निदेवत्याः आसां पंचानांमध्ये उभाभ्यांदेवसवितरिति तृतीयाप- वमानसवितृदेवताकावा । चतुर्थी त्रिभिष्ट्वंदेवसवितरित्येषा विकल्पेनपवमानाग्निसवितृ- देवताका । पुनन्तुमामित्येषा विकल्पेनवैश्वदेवी यः पावमानीरध्येतीत्यादिके द्वे पवमानमण्डला ध्येतृस्तुतिप्रतिपादिके अतः सैव देवता शिष्टाः सर्वाः पवमानसोमदेवताकाः । तथाचानुक्रम्यते- त्वंसोमासिद्वात्रिंशद्भरवाजः कश्यपोगोतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठइतितृचाः सप्तऋषयः शेषे पवित्रोवसिष्ठोवोभौवा पवस्व सोमतिस्रोनित्यद्विपदागायत्र्यो वितानस्तिस्रःपौष्णयोवा यत्तेपवित्रंपंचाग्नेय्यः सावित्र्यग्निसावित्रीवैश्वदेवीवासामंत्याः त्रिंशीपुरउष्णिक् सप्तविंश्यंनुष्टुप् अन्त्ये च ते पावमान्यध्येतृस्तुतीति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२