मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ३

संहिता

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥

पदपाठः

त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥

सायणभाष्यम्

हे पवमानसोम अद्रिभिर्ग्रावभिः सुष्वाणः सुन्वानः अभिषूयमाणस्त्वं कनिक्रदत् भृशं शब्दंकुर्वन् अभ्यर्ष कलशं पात्राणिचाभिगच्छ । तथा द्युमन्तं दीप्तियुक्तं उत्तमं शुष्मं शत्रूणां शोषकं बलंच प्राप्नुहि । यद्वा एकवाक्यतया योजनीयः । स्तूयमानस्त्वं बलमभिगच्छेति । कदिक्रदिआह्वाने । क्रदेर्यङ्लुकि तलोपः । अद्भ्यासस्यनिगागमश्च दाधर्तिदर्धर्तीतिसूत्रेण सर्वं निपात्यते । तस्माच्छतृप्रत्ययः । अभ्यस्तानामादिरितिस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३