मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६८, ऋक् १०

संहिता

ए॒वा नः॑ सोम परिषि॒च्यमा॑नो॒ वयो॒ दध॑च्चि॒त्रत॑मं पवस्व ।
अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥

पदपाठः

ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । वयः॑ । दध॑त् । चि॒त्रऽत॑मम् । प॒व॒स्व॒ ।
अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥

सायणभाष्यम्

अयं प्रत्यक्षकृतः हे सोम दधत् प्रयच्छंस्त्वं परिषिच्यमानः परितोद्भिर्गोभिर्वासिच्यमा- नः एव एवं चित्रतमं नानाविधं चायनीयतमं वा वयोन्नं नोस्मभ्यं पवस्व प्रापय प्रयच्छे ति यावत् । किंच अद्वेषे द्वेषरहिते द्यावापृथिवी द्यावापृथिव्यौ हुवेम हविः प्रदानार्थं वय माह्वयेम । हेदेवाः यूयंच सुवीरम् । वीरः कर्मणि समर्थः पुत्रः । तादृशपुत्रोपेतं रयिं अस्मा सु धत्त निधत्त ॥ १० ॥

इषुर्नेतिदशर्चं द्वितीयं सूक्तं आंगिरसस्य हिरण्यस्तूपस्यार्षं पवमानसोमदेवताकम् । नवमी दशम्यौ त्रिष्टुभौ । शिष्टाजगत्यः । तथाचानुक्रान्तं—इषुर्नहिरण्यस्तूर्पोत्येत्रिष्टुभाविति । गतोवि नियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०