मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् २

संहिता

स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे ।
तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥

पदपाठः

सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थे॒ ।
तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥

सायणभाष्यम्

सपवमानः चारुणः कल्याणस्यामृतस्य उदकस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रा दनसंज्ञा चतुर्थ्यर्थेबहुलमितिषष्ठी । चारूदकं भिक्षमाणः यष्टृभिर्याच्यमानःसन् उभे । द्यावा देशस्य द्वंद्वेविहितत्वादत्र उत्तरपदाभावे द्वंद्वः प्रतीयते । उभे द्यावापृथिव्यौ काव्येन कवि- कर्मणा विशश्रथे विवृतेकरोति । यज्ञेन निमित्तेन उदकेन संपूरयतीत्यर्थः । किंच तेजिष्ठाः अतिशयेनदीप्तानि अपउदकानि मंहना महत्त्वेन परिव्यत वर्णार्थं परितआच्छादयति । यदि यदा ऋत्विजः देवस्य द्योतमानस्य सोमस्य सदः स्थानं श्रवसा हविषा युक्ताःसन्तः विदुः यागार्थं जानन्ति लभन्ति तदा परित आवृणोतीति । विदज्ञाने सिजभ्यस्तेति झेर्जुसादेशः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३