मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ६

संहिता

स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः ।
जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतु॑ः ॥

पदपाठः

सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः ।
जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

सपवमानः मातरा मातरौ द्यावापृथिव्यौ ददृशानः पुनः पश्यन् ततोनानदत् भृशं- शब्दं कुर्वन् एति सर्वत्रगच्छति । तत्रदृष्टातः—उस्रियोन गोनाम तस्य स्वरूपतोवत्सः यथा मातरं गां पश्यन् शब्दंकरोति तद्वत् । किंच मरुतामिव यथा मरुतांगणः स्वनः पचाद्य- जन्तः स्वनंकुर्वन् सर्वतोगच्छति तद्वत् । यदुदकं स्वर्णरं स्वरितिसर्वपर्यायः सर्वमनुष्यहितं- भवति सर्वे हि मनुष्या उदकेसंगच्छन्ते तत्कार्यत्वात् तादृशं प्रथमं मुख्यं ऋतमुदकं जानन् विद्वान् सुक्रतुः शोभनकर्मा सुप्रज्ञोवा सपवमानः प्रशस्तये प्रशंसनाय आत्मस्तोत्रकरणाय कं मनुष्यमवृणीत समभजत नान्यमस्मद्भ्यतिरिक्तमित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४