मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् ९

संहिता

पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श ।
पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥

पदपाठः

पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ ।
पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥

सायणभाष्यम्

हे सोम वृषा कामानामुदकानांवा सेचकस्त्वं देववीतये देवानांपानाय पवस्व कलशा दिषु क्षर । अथ हे सोम त्वमिन्द्रस्य हार्दि हृदयंगमं प्रियं सोमधानं सोमोनिधीयतेस्मिन्नि ति सोमधानं पात्रं तदाविश प्राविश । किंच नोस्माकं बाधात् बाधनात् पीडनात् पुरा पू र्वमेव दुरिता दुरितानि दुर्गमनानि रक्षांसि अतिपारय अतीत्य पारंगमय । अपिच क्षेत्र- वित् मार्गज्ञः पुरुषः विपृच्छते विविधं पंथानं पृच्छते जनाय दिशोमार्गानाह हि ब्रूते खलु । उत्क्रान्तं यथा रक्षति तथा यज्ञमार्गवेत्ता त्वं अस्मभ्यं यज्ञपथं उक्त्वास्मान् पाल- येति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४