मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७०, ऋक् १०

संहिता

हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व ।
ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्प॑ः ॥

पदपाठः

हि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ ।
ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः॑ ॥

सायणभाष्यम्

हेसोम ऋत्विग्भिः प्रेर्यमाणःसन् वाजं सोमनिधानं द्रोणकलशमभ्यर्ष अभिगच्छ । तत्रदृष्टान्तः—हितोन सप्तिः अश्वः हितः प्रेर्यमाणःसन् वाजं संग्राममभिलक्ष्य यथा याति तद्वत् । ततः हे इन्दो इन्द्रस्य जठरं जठरभूतं द्रोनकलशं वा आपवस्व आभिमुख्येन प्रवि श । किंच विद्वान् सर्वंजानंस्त्वं अस्मानतिपर्षि दुरितानतीत्य पारय । तत्रदृष्टान्ताः—नावान यथा नाविकाः सिधुं नदीं नावा मनुष्यान् पारयन्ति तद्वत् । किंच हेसोम त्वं शूरोन शूरोवीरइव युध्यन् शत्रून् संप्रहरन् निदोनिन्दकाच्छत्रोः नोस्मानवस्यः अवपारय बाधां विनाश्य पालय । यद्वा नोस्माकं निदोनिन्दकान् शत्रून् अवस्यः अवाङ्मुखं जहि । स्पॄहिं सायां बहुलंछन्दसीति श्नाप्रत्यस्य लुक् तिपि गुणे हल् ङ्यादिना तिलोपः ॥ १० ॥

आदक्षिणेतिनवर्चं चतुर्थंसूक्तं वैश्वामित्रस्य वृषभस्यार्षं पवमानसोमदेवताकं नवमीत्रि ष्टुप् शिष्टाजगत्यः । तथाचानुक्रान्तं—आदक्षिणानव ऋषभस्तौ वैश्वामित्राविति । तावित्यनेन प्रकृतोरेणुः ऋषभश्चोभे परामृश्येते । श्रूयतेहि—अथहविशामित्रः पुत्रानामंत्रयामासमधुच्छ- न्दाः श्रृणोतनऋषभोरेणुरष्टकइति । गतःसूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४