मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७४, ऋक् १

संहिता

शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति ।
दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथः॑ ॥

पदपाठः

शिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति ।
दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥

सायणभाष्यम्

सपवमानसोमोवने वननीये वसतीवर्याख्येउदके जातउत्पन्नः शिशुर्न शिशुरिव अवचक्र- दत् अवाङ्मुखंक्रन्दति उदकमध्ये शब्दंकरोतिखलु । यद्यदा वाजी बलवानन्नवान्वा अरुष- आरोचमानः यद्वा वाजी अश्वइव अरुषः अर्तेरुषच् । गमनशीलः सोमः स्वः स्वर्गलोकं सिषासति संभक्तुमिच्छति । सनोतेः सनीडभावे आत्वं सनोतेरिति सांहितिकं षत्वम् । सोयं पयोवृधा गवामोषधीनां च क्षीरस्यवर्धकेन रेतसोदकेन सह दिवोद्युलोकात् सचतेपार्थि- वलोकं समवेति । तं तादृशं प्रसिद्धं सोमं सप्रथः सर्वतः पृथुतरं धनादिना युक्तं शर्मगृहं तद्वयं सुमती । सुपांसुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः । सुमत्या शोभनया स्तुत्या ईमहे याचामहे । ईमहइतियाच्चाकर्मा । ईङ्गतौ दैवादिकश्छान्दसः श्यनोलुक् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१