मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७९, ऋक् ४

संहिता

दि॒वि ते॒ नाभा॑ पर॒मो य आ॑द॒दे पृ॑थि॒व्यास्ते॑ रुरुहु॒ः सान॑वि॒ क्षिपः॑ ।
अद्र॑यस्त्वा बप्सति॒ गोरधि॑ त्व॒च्य१॒॑प्सु त्वा॒ हस्तै॑र्दुदुहुर्मनी॒षिणः॑ ॥

पदपाठः

दि॒वि । ते॒ । नाभा॑ । प॒र॒मः । यः । आ॒ऽद॒दे । पृ॒थि॒व्याः । ते॒ । रु॒रु॒हुः॒ । सान॑वि । क्षिपः॑ ।
अद्र॑यः । त्वा॒ । ब॒प्स॒ति॒ । गोः । अधि॑ । त्व॒चि । अ॒प्ऽसु । त्वा॒ । हस्तैः॑ । दु॒दु॒हुः॒ । म॒नी॒षिणः॑ ॥

सायणभाष्यम्

हेसोम ते तव सपरमः उत्तरोंशो दिवि दिवः नाभा नाभौ द्युलोकस्य नाभिस्थानीये देशे अथवा नाभौ वृष्ट्यादेर्बंधके दिवि द्युलोकेवर्तते यआददे आदत्ते हविर्देवतारूपःसन् ते तव द्युलोकस्थांशस्यावयवाः पृथिव्याः सानवि समुच्छ्रितेदेशे पर्वतादिप्रदेशे क्षिपः क्षिप्ताः संतोरुरुहुः रोहन्ति त्वा त्वां द्युलोकस्थसोमांशभूतं अद्रयोग्रावाणोबप्सति भक्ष- यन्ति बप्सतिरत्तिकर्मा । कुत्र गोरधित्वचि । अधीतिसप्तम्यर्थानुवादी । आनडुहे अधिषवण- चर्मणीत्यर्थः । यद्यपीदानींतनाः कृष्णाजिनेभिषुण्वन्ति नगोचर्मणि तथापि तस्मिन् सोमो- मीयते क्रयार्थम् । तथाचसति यस्मिन्मिमीते तस्याधिषवणचर्मेति सूत्रात् मानसाधनस्यैव गोचर्मणोधिषवणचर्मत्वाभिधानादविरोधः । त्वा त्वां तथा अप्सु वसतीवरीषु दुदुहुर्दुहन्ति अद्भिराप्लाव्यदुहन्तीत्यर्थः । यद्वा अप्सूदकेषु रसेषुनिमित्तेषु दुदुहुः कैः साधनैः हस्तैर्हस्तो- हन्तेरितिनिरुक्तम् । केमनीषिणोमेधाविनोध्वर्य्वादयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः