मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९१, ऋक् ५

संहिता

स प्र॑त्न॒वन्नव्य॑से विश्ववार सू॒क्ताय॑ प॒थः कृ॑णुहि॒ प्राचः॑ ।
ये दु॒ःषहा॑सो व॒नुषा॑ बृ॒हन्त॒स्ताँस्ते॑ अश्याम पुरुकृत्पुरुक्षो ॥

पदपाठः

सः । प्र॒त्न॒ऽवत् । नव्य॑से । वि॒श्व॒ऽवा॒र॒ । सु॒ऽउ॒क्ताय॑ । प॒थः । कृ॒णु॒हि॒ । प्राचः॑ ।
ये । दुः॒ऽसहा॑सः । व॒नुषा॑ । बृ॒हन्तः॑ । तान् । ते॒ । अ॒श्या॒म॒ । पु॒रु॒ऽकृ॒त् । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥

सायणभाष्यम्

हे विश्ववार विश्वैः सर्वैर्वरणीय हे सोम तादृशास्त्वं प्रत्नवत् पुराणइव स्थितस्त्वं नव्यसे नवीयसे नवतराय नवशब्दादीयसुनीकारलोपश्छांदसः । तस्मै सूक्ताय शोभन- स्तुतिकाय मह्यं पथोमार्गान् प्राचः प्राचीनान् कृणुहि कुरु सर्वत्रगमनं प्रयच्छेत्यर्थः । कृविहिंसाकरणयोः धिन्विकृण्व्योरचेत्युप्रत्ययः । हेपुरुकृत् बहुकर्मन् हेपुरुक्षो टुक्षुशब्दे मितद्र्वादित्वात् डुप्रत्ययः । बहुविधं शब्दायमान हेसोम दुःसहासः रक्षोभिःसोडुमशक्याः अतएव वनुषा वनतिर्हिंसार्थः । हिंसयायुक्ताः बृहन्तोमहान्तः येत्वदीया अंशाःसन्ति तान् ते तव स्वभूतान् अंशान् वयं यज्ञे अश्याम प्राप्नुयाम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः