मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९३, ऋक् ५

संहिता

नू नो॑ र॒यिमुप॑ मास्व नृ॒वन्तं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् ।
प्र व॑न्दि॒तुरि॑न्दो ता॒र्यायु॑ः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

पदपाठः

नु । नः॒ । र॒यिम् । उप॑ । मा॒स्व॒ । नृ॒ऽवन्त॑म् । पु॒ना॒नः । वा॒ताप्य॑म् । वि॒श्वऽच॑न्द्रम् ।
प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति॑ । ता॒रि॒ । आयुः॑ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

सायणभाष्यम्

हे सोम पुनानः पूयमानस्त्वं नोस्मभ्यं नुक्षिप्रं नृवन्तं मनुष्यैर्युक्तम् । छान्दसंमतुपोवत्वम् । तादृशं रयिं धनं उपमास्व उपनिर्मिमीष्व उपकुर्वित्यर्थः । किंच विशचन्द्रं सर्वेषामाह्ला- दकं वाताप्यं उदकनामैतत् उदकंचकुरु । तथा हे इन्दो सोम वन्दितुस्तवस्तोतुः आयुर्जी- वनं प्रतारि त्वया वर्धितमस्तु सोयंसोमः धियावसुः बुध्याकर्मणावा प्राप्तधनः प्रातः काले वा सवने वा मक्षु शीघ्रं अस्मदीयं यज्ञं प्रति जगम्यादागच्छेत् गमेर्लिङि बहुलंछन्दसीति शपः श्लुः ॥ ५ ॥

अधियदिति पंचर्चनवमंसूक्तं आंगिरसस्यकण्वस्यार्षं तथाचानुक्रम्यते—अधियत्कण्वइति । पूर्ववच्छन्दोदेवते गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः