मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ५

संहिता

सोमः॑ पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।
ज॒नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णो॑ः ॥

पदपाठः

सोमः॑ । प॒व॒ते॒ । ज॒नि॒ता । म॒ती॒नाम् । ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः ।
ज॒नि॒ता । अ॒ग्नेः । ज॒नि॒ता । सूर्य॑स्य । ज॒नि॒ता । इन्द्र॑स्य । ज॒नि॒ता । उ॒त । विष्णोः॑ ॥

सायणभाष्यम्

सोमः अभिषूयमाणः पवते पात्रेषु क्षरति । कीदृशः मतीनां बुद्धीनां यद्वा मननी- यानां स्तुतीनां जनिता जनयिता । जनितामंत्रइति निपातनाण्णिलोपः । किंच दिवोद्यु- लोकस्य जनिता प्रादुर्भावयिता । तथा पृथिव्या जनयिता अग्नेर्जनयिता प्रकाशयिता सूर्य स्य सर्वस्यप्रेरकस्यादित्यस्य जनिता इन्द्रस्यजनिता पानेन मदस्य जनयिता । उतापिच विष्णोः व्यापकस्य जनिता जनयिता एतत्सर्वं सोमेभिषूयमाणे भवतीति सोमोहि देवा- नाप्याययतीति ॥ ५ ॥ देवसुवां हविष्षु सोमस्य वनस्पतेर्ब्रह्मादेवानामितियाज्या । सूत्र्यतेच—त्वंचसोमनो- वशो ब्रह्मादेवानांपदवीःकवीनामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः