मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५४

संहिता

मही॒मे अ॑स्य॒ वृष॒नाम॑ शू॒षे माँश्च॑त्वे वा॒ पृश॑ने वा॒ वध॑त्रे ।
अस्वा॑पयन्नि॒गुतः॑ स्ने॒हय॒च्चापा॒मित्राँ॒ अपा॒चितो॑ अचे॒तः ॥

पदपाठः

महि॑ । इ॒मे इति॑ । अ॒स्य॒ । वृष॒नाम॑ । शू॒षे इति॑ । माँ॒श्च॑त्वे । वा॒ । पृश॑ने । वा॒ । वध॑त्रे॒ इति॑ ।
अस्वा॑पयत् । नि॒ऽगुतः॑ । स्ने॒हय॑त् । च॒ । अप॑ । अ॒मित्रा॑न् । अप॑ । अ॒चितः॑ । अ॒च॒ । इ॒तः ॥

सायणभाष्यम्

महि महती प्रभूते वृषनाम सुपांसुलुगितिसुपोलुक् वृषनामनी वर्षणनमने शराणां वर्षणं शत्रूणां नमनं इमे एते द्वेकर्मणी अस्यसोमस्य शूषे सुखकरेभवतः । येच कर्मणी मांश्चत्वे अश्वनामैतत् । मक्षू चरतीति अश्वैःक्रियमाणेयुद्धे तत्साध्यत्वात् यु वा अपिवा पृशने स्पर्शनसाध्ये बाहुयुद्धे वधत्रे शत्रूणांहिंसनशीले भवतः सोयं निगुतः नीचैः शब्दायमानान् शत्रून् अस्वापयत् ताभ्यामसूषपत् । अवधीदित्यर्थः । किंच स्रेहयत् प्राद्रवयत् संग्रामाच्छत्रून् । अथप्रत्यक्षकृतः हेसोम सत्वं अमित्रान् शात्रून् अपाच अपा- गमय । तथा अचितः अग्निचयनमकुर्वतो नास्तिकांश्च इतोस्मत्सकाशात् अपाच अपगमय अचतिर्गतिकर्मा ॥ ५४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१