मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०१, ऋक् १

संहिता

पु॒रोजि॑ती वो॒ अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे॑ ।
अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्य॑म् ॥

पदपाठः

पु॒रःऽजि॑ती । वः॒ । अन्ध॑सः । सु॒ताय॑ । मा॒द॒यि॒त्नवे॑ ।
अप॑ । श्वान॑म् । श्न॒थि॒ष्ट॒न॒ । सखा॑यः । दी॒र्घ॒ऽजि॒ह्व्य॑म् ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

विज्ञातवेदगांभीर्यस्तुर्यं व्याख्यायसप्तमे । सायणार्यस्ततोध्यायं पंचमंव्याचिकीर्षति ॥ २ ॥

तत्र पुरोजितीवइति षोडशर्चं अनुवाकापेक्षया पंचमंसूक्तं आद्यस्यतृचस्य श्यावाश्वपुत्रा- अंधीगुर्नामर्षिः द्वितीयस्य नहुषस्यराज्ञःपुत्रोययातिर्नाम तृतीयस्य मनोःपुत्रोनहुषोनामरा- जर्षिः चतुर्थस्य संवरणाख्यराज्ञःपुत्रोमनुः एवं द्वादशगताः शिष्टस्यचतुरृचस्य वाचःपुत्रो- वैश्वामित्रोवा प्रजापतिरृषिः द्वितीयातृतीयेगायत्र्यौ शिष्टाश्चतुर्दशानुष्टुभः । तथाचानुक्रम्यते पुरोजितीषोळशांधीगुः श्यावाश्विर्ययातिर्नाहुषो नहुषोनाममानवो मनुःसांवरणइतितृचाः शेषोप्रजापतिरुपाद्येगायत्र्याविति गतःसूक्तविनियोगः ।

हे सखायः सखिभूताः समानख्यानावा हे स्तोतारः वो यूयं पुरोजिती षष्ठ्याःपूर्व- सवर्णदीर्घः पुरः स्थितस्य जयस्य अंधसो अदनीयस्य सोमस्य स्वभूताय सुतायाभिषुताय मादयित्नवे अत्यन्तं मदकराय रसाय दिर्घजिह्वं दीर्घाजिह्वा यस्यसः दीर्घजिह्वीचच्छं- दसीतिङीषंतत्वेन निपातितः तादृशं श्वानंच अपश्नथिष्टन अपश्नथयत अपबाधध्वं यथा श्वा राक्षसावा सुतं सोमं नलिहन्ति तथाकुरुतेत्यर्थः ॥ १ ॥ पवित्रेष्ट्यां द्वितीयस्याज्यभागस्य योधारयेत्येषानुवाक्या सूत्रितंच—पावकवन्तावाज्य- भागावग्नीरक्षांसिसेधतियोधारयापावकयेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः