मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०४, ऋक् २

संहिता

समी॑ व॒त्सं न मा॒तृभि॑ः सृ॒जता॑ गय॒साध॑नम् ।
दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥

पदपाठः

सम् । ई॒मिति॑ । व॒त्सम् । न । मा॒तृऽभिः॑ । सृ॒जत॑ । ग॒य॒ऽसाध॑नम् ।
दे॒व॒ऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽश॑वसम् ॥

सायणभाष्यम्

हे ऋत्विजः गयसाधनं गृहस्य साधनं ईमेनं सोमं मातृभिर्मातृभूताभिर्वसतीवरीभिः संसृजत संमिश्रयत । कथमिव वत्संन यथावत्सं मातृभिर्गाभिः संयोजयन्ति तद्वत् । कीदृ- शं देवाव्यं देवानां रक्षकं मदं मदनहेतुं द्विशवसं द्विगुणवेगं अतिशयितबलंवा यद्वा द्वयो- र्लोकयोः तत्र स्थितादेवमनुष्याइत्यर्थः । तेषां हविर्धनप्रदानेन वर्धयितारं तं सोममभिसं- सृजत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः