मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११४, ऋक् ४

संहिता

यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।
अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ न॒ः किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ ।
अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे राजन् सर्वेषां कर्मसाधनत्वेन स्वामिन् हे सोम ते त्वदर्थं श्रृतं पक्वं यत् हविरस्ति श्रृतम् । श्रृतं पाकेइति निष्ठायां निघातितः । तेन हविषा नोस्मानभिरक्ष अभिपालय । तस्मात् त्वदभिरक्षितानस्मान् अरातीवा अरातित्ववान् शत्रुः नोस्मान् मातारीत् माव- धीत् । किंच नोस्माकं किंचन किंचिदपि धनादिकं शत्रुः मोआममत् माहिंसीत् । यदेतत् एतैः सूक्तैरुक्तं तद्यथास्माकं भवति तथा हे इन्दो इन्द्राय परिस्रव । एवं स्वादिष्ठयेत्या- दिभिरेतदन्तैः सूक्तैर्बहुविधं सोममाहात्म्यं अभ्यधायि तस्मात् ऎहिकामुष्मिकफलसिद्धये सोमयागः करणीयइत्युक्तं भवति ॥ ४ ॥

दशमे मंडले द्वादशानुवाकाः तत्र प्रथमानुवाके षोडशसूक्तानि तत्राग्रेबृहन्निति सप्तर्चं प्रथमं सूक्तं आप्त्यस्य त्रितस्यार्षं अनादेशपरिभाषया त्रिष्टुप् मंडलादिपरिभाषयाग्निर्देवता । तथाचानुक्रम्यते—अग्नेसप्तत्रितइति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौ त्रैष्टुभेछन्दसि इद- मादीन्यष्टसूक्तानि अष्टमस्यांत्यास्तिस्रोवर्जयित्वा । सूत्र्यते हि—अनेनयोग्रेबृहन्नित्यष्टानामु- त्तमादुत्तमास्तिस्रउद्धरेदितित्रैष्टुभमिति । प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्रा- वममोदेतोः शंसेदितिच होमार्थं प्रणीते आहवनीये प्राक् होमादुपशान्ते ज्योतिष्मद्गुणका- ग्निदेवताका काचिदिष्टिस्तत्राद्या याज्या । सूत्रितंच—इष्टिरग्निर्ज्योतिष्मान्वरुणउदग्नेशुचय- स्तवाग्रेबृहन्नुषसामूर्ध्वोअस्थादिति । उपाकरणोत्सर्जनयोर्मंडलादिहोमेप्येषा सूत्रमुदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८