मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् १

संहिता

प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति ।
दि॒वश्चि॒दन्ताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥

पदपाठः

प्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ।
दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥

सायणभाष्यम्

अग्निं बृहता महता केतुना प्रज्ञानेन युक्तः सन् आ इदानीं रोदसी द्यावापृथिव्यौ प्र- याति प्रकर्षेण गच्छति । किंच देवानामाह्वानकाले वृषभइव रोरवीति अत्यर्थं शब्दं करोति दिवश्चित् द्युलोकस्यापि अन्तानवसानान् उपमान् समीपांश्च प्रदेशान् ज्वलना- त्मनादित्यात्मना वा स्थितः उदानट् ऊर्ध्वं व्याप्नोति अपां वृष्टिलक्षणानामुदकानामुपस्थे उपस्थानेन्तरिक्षे वैद्युतात्मना महिषो महान् ववर्ध वर्धते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः