मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ५

संहिता

भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ ।
भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥

पदपाठः

भुवः॑ । चक्षुः॑ । म॒हः । ऋ॒तस्य॑ । गो॒पाः । भुवः॑ । वरु॑णः । यत् । ऋ॒ताय॑ । वेषि॑ ।
भुवः॑ । अ॒पाम् । नपा॑त् । जा॒त॒ऽवे॒दः॒ । भुवः॑ । दू॒तः । यस्य॑ । ह॒व्यम् । जुजो॑षः ॥

सायणभाष्यम्

महोमहतः ऋतस्य यज्ञस्य हेअग्ने त्वं चक्षुरिव प्रकाशकोभुवः भवसि गोपाः यज्ञस्य रक्षकस्त्वमेव भवसि यद्यदा ऋताय सोमरसलक्षणस्योदकस्यादानार्थं वरुणः आदित्यः वेषि गच्छसि तदा त्वमेव भुवोभवसि । हेजातवेदः जातप्रज्ञाग्ने अपां वृष्टिलक्षणानामु- दकानां नपात् पौत्रः त्वमेव भुवोभवसि अड्भ्योहि मेघोजायते मेघादग्निर्विद्युद्रूपोजायते इत्यपां पौतन्नमच्यते यस्य यजमानस्य हव्यं हविः जुजोषः सेवसे तस्य दूतोभुवोभवसि ॥ ५ ॥ दर्शपूर्णमासयोराग्नेयस्य याज्या भुवोयज्ञस्येत्येषा । सूत्रितंच—तासांयाज्यानुवाक्या अग्निर्मूर्धाभुवोयज्ञस्येति । आग्नेयीकाचित् काम्येष्टिः तस्यामेषैव याज्या । सूत्रितंच—आग्ने- य्याउत्तरे नित्येमूर्धन्वतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः