मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९, ऋक् ४

संहिता

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥

पदपाठः

शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

नोस्माकं पापापनोदद्वारेण शं सुखं भवन्तु देवीर्देव्यः आपः अभिष्टये अस्मद्यज्ञाय भ- वन्तु यज्ञांगभावायच भवन्तुइत्यर्थः । पीतये पानायच भवन्तु । तथा शं उत्पन्नानां रो- गाणां शमनं योः यावनं अनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपिच नोस्माकं अभि अप- रि स्रवन्तु शुध्यर्थं सिंचन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः