मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ७

संहिता

यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे ।
इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥

पदपाठः

यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ ।
इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥

सायणभाष्यम्

हे सहसः सूनो बलस्य पुत्राग्ने ते त्वदीयां सुमतिं शोभनामनुग्राहिकां बुद्धिं मर्तोमनु ष्योयजमानः अक्षत् आश्नुते अनुग्रहशीलं त्वां स्तुतिभिर्हविर्भिश्च परिचरतीत्यर्थः । सयज- मानः अतिसप्रश्रृण्वे सर्वान् लोकानतीत्यप्रकर्षेण श्रूयते प्रख्यातोभवतीत्यर्थः । कीदृशः इष- मन्नं दधानः अर्धिभ्यः प्रयच्छन् अश्वैर्वहमानः । किंच सएव द्युमान् दीप्तिमान् शरीरपत- नानन्तरं द्युस्थानवान्वा अमवान् बलवान् आद्यून् द्युरित्यहर्नाम कालाध्वनोरत्यन्तसंयोग- इत्येषा द्वितीया आदित्यकर्तृकाण्यहानि आचन्द्रार्कमित्यर्थः भूषति भवति ॥ ७ ॥ महाव्रते संस्थिते मरुत्वतीये यदग्नएषेत्यनया चतुर्गृहीतमाज्यं जुहुयात् । तथैवपञ्चमा- रण्यके सूत्रितं—यदग्नएषासमितिर्भवातीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०