मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् ९

संहिता

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् ।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्या॑ः ॥

पदपाठः

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥

सायणभाष्यम्

श्रुधीनइत्येषा नवमी पूर्वसूक्ते व्याख्याता ॥ ९ ॥

युजेवामिति पंचर्चं त्रयोदशं सूक्तं अदितेः पुत्रस्य विवस्वतआर्षं हविर्धानाख्ये ये द्वे- शकटे तद्देवत्यमिदं अन्त्या जगती शिष्टास्त्रिष्टुभः । तथाचानुक्रान्तं—युजेपंचविवस्वानादि- त्योहविर्धनंजगत्यन्तमिति । गतः सूक्तविनियोगः । हविर्धानप्रवर्तने युजेवामित्येका । सूत्रि- तंच—अन्तरावर्त्मपादयोर्युजेवांब्रह्मपूर्व्यंनमोभिरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२