मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३, ऋक् १

संहिता

यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।
शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥

पदपाठः

यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः ।
शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥

सायणभाष्यम्

हेहविर्धान शकटे वां युवां अहं पूर्व्यं पूर्वस्मिन्काले भवं अनादिकालप्रवृत्तमित्यर्थः एवंभूतं ब्रह्म मंत्रमुच्चार्येतिशेषः नमोभिः सोमादिहविर्लक्षणैरन्नैर्युजे युनज्मि युवयोरुपरि- सोमादिकमारोप्य पत्नीशालांते हविर्धानंप्रति युवांनयामीत्यर्थः । एवंभूतयोर्युवयोः श्लोकः शब्दः व्येतु विश्वान् देवान् प्रति विविधं गच्छतु । तत्र दृष्टान्तः—पथ्येव सूरेः यथा स्तोतुः स्वभूता पथ्या परिणामसुखावहाहुतिः विश्वान् देवान् प्रति विविधं गच्छति तद्वत् अमृतस्यामरणधर्मणः प्रजापतेः पुत्राविश्वेदेवाः एवंभूतं शब्दं श्रृण्वन्तु । ये देवाः दिव्यानि दिविभवानि धामानि स्थानानि आतस्थुः अधिष्ठितवन्तः ते श्रृण्वन्त्वित्यर्थः ॥ १ ॥ अत्रैव हविर्धानप्रवर्तने यमेइवेत्येषा । सूत्रितंच—यमेइवयतमानेयदैतमधिद्वयोरदधाउ- क्थ्यंवचइत्यर्धर्चंआरमेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३