मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३, ऋक् ५

संहिता

स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् ।
उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥

पदपाठः

स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् ।
उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥

सायणभाष्यम्

मरुत्वते मरुतः स्तोतारः स्तुतिद्वारेण तद्वते पित्रे ऋत्विजां पितृभूताय शिशवे शंस- नीयाय हविर्धानशकटयोः सुखासीनभूताय सोमाय सप्तच्छन्दांसि क्षरंति स्तुतित्वेन गच्छ न्ति । अपिच पुत्रासोपि सोमस्य पुत्रभूताः ऋत्विजोपि ऋतं सत्यभूतं स्तोत्रं अप्यवीवतन् संगमयन्ति सद्गुणग्राहिणीं स्तुतिं कुर्वन्तीत्यर्थः । उभेइत् द्वेएव हविर्धानशकटे अस्योभ- यस्य देवजातस्य मनुष्यजातस्य च राजतः ईशाने उभे एव शकटे यतेते कर्मानुष्ठाने प्रय त्नं कुरुतः उभयस्य देवजातस्य मनुष्यजातस्यच पुष्यतः हविर्धारणद्वारेण पुष्टिं कुरुतइत्यर्थः ॥ ५ ॥

परेयिवांसमितिषोडशर्चं चतुर्दशं सूक्तं विवस्वतः पुत्रस्य यमस्यार्षं अंगिरसोनः पित- रोनवग्वाइति षष्ठ्याअंगिरः पित्रथर्वभृगुलक्षणालिंगोक्तदेवताः प्रेहीत्याद्यास्तिस्रोलिंगोक्तदेव ताकाः पितृदेवताकावा अतिद्रवसारमेयावित्यादिकस्तृचः सरमापुत्रौ यौ श्वानौ परलोक मार्गमभितः स्थितौ तद्देवताकः शिष्टायमदेवत्याः यमायसोममिति त्रयोदश्यद्याअनुष्टुभः यमायमधुम्त्तममित्येषा बृहती आदितोद्वादशत्रिष्टुभः । तथाचानुक्रान्तं—परेयिवांसंषोडश यमोयामं षष्ठी लिंगोक्तदेवता पराश्चतिस्रः पित्र्यावा तृचःश्वभ्यां पराअनुष्टुभोबृहत्युपान्त्ये ति । गतः सूक्तविनियोगः । महापितृयज्ञे यमयगाख्यायाज्या । सूत्रितंच—इमंयमप्रस्तरमा हिसीदेतिद्वेपरेयिवांसंप्रवतोमहीरन्विति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३