मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६, ऋक् ९

संहिता

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः ।
इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥

पदपाठः

क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञः । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒हः ।
इ॒ह । ए॒व । अ॒यम् । इत॑रः । जा॒तऽवे॑दाः । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ॥

सायणभाष्यम्

आहिताग्निमरणेएतदादिद्वेऋचावौपासनोद्वासनेविनियुक्ते । तत्र प्रथमायाः पूर्वोर्धेन दक्षि- णस्यां दिशि चतुष्पस्द्थादावौपासनाग्निं निरस्यति उत्तरेण शांतिकर्मार्थमादत्ते । क्रव्यादं क्रव्यमामिषं तस्यात्तारं तीव्रमग्निं दूरं विप्रकृष्टदेशे प्रहिणोमि प्रगमयामि । हि गतौ स्वा- दिः । रिप्रवाहः रिप्रं पापं तस्यवोढा सोग्निः यमराज्ञः यमोराजा येषां तान् यमराजकान् अन्यप्रदेशान् गच्छतु प्राप्नोतु । अथ शांति कर्मार्थमुपासनः इतरः क्रव्यादादन्योजातवेदाः जातानां वेदिता जातधनोवा प्रजानन् सर्वैर्विज्ञायमानोयमग्निः इहैव देशे देवेभ्योदेवार्थं हव्यं हवनयोग्यं हविः वहतु प्रापयतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१