मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् ३

संहिता

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्य॒ः परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्य॑ः सुविद॒त्रिये॑भ्यः ॥

पदपाठः

पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः ।
सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥

सायणभाष्यम्

पूषा पोषयिता एतन्नामकोदेवः त्वा त्वां इतोस्माद्देशात् लोकात् प्रच्यावयतु प्रकर्षे- णोत्तमलोकं गमयतु । कीदृशः विद्वान् अस्मद्भक्ततां विजानानः अनष्टपशुः अविनश्वरपशु- युक्तः तस्मिन् सर्वेपशवस्तिष्ठन्ति नतु नश्यन्तीत्यर्थः भुवनस्य भूतजातस्य गोपाः गोपा- यिता । किंच प्रक्रम्य्यसपूषा एतेभ्यः पितृभ्यः त्वा त्वां परिददत् परिप्रयच्छतु । तथा अग्निश्च सुविदत्रियेभ्यः सुविदत्रं ज्ञानं धनं वा तदर्हाः सुविदत्रियाः छान्दसोघप्रत्ययः शोभनज्ञानेभ्यः सुधनेभ्योवा देवेभ्यः त्वां प्रयच्छतु तेषां लोके स्थापयत्वित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३