मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् १४

संहिता

पय॑स्वती॒रोष॑धय॒ः पय॑स्वन्माम॒कं वचः॑ ।
अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु॑न्धत ॥

पदपाठः

पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ ।
अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥

सायणभाष्यम्

इयं प्रत्यक्षकृता हे आपः ओषघयः पयस्वत्यः वृष्टिलक्षणेनोदकेन सारवत्योभवन्ति मामकं मदीयं वचः वचनं वृष्टिप्रार्थनवचनं पयस्वत् सारवत् भवति किं बहुना यच्चेह किंचिदपामुदकानां पयः क्षीरवत् सारभूतंयदस्ति तत्सर्वं पयस्वत् सारवदेव तेनोदकसारे- ण सह मा मां शुंधत यूयं शोधयत । आपोअद्य्नान्वचारिषंरसेनसमगस्महीतिनिगमान्तरं ॥ १४ ॥

परंम्रुत्योइति चतुर्दशर्चं द्वितीयं सूक्तं यमपुत्रस्य संकुसुकस्यार्षं एकादशी प्रस्तारपंक्तिः आद्यौ जागतौ ततो द्वौ गायत्रौ प्रस्तारपंक्तिः पुरतइति । त्रयोदशी जगती चतुर्दशी अनु- ष्टुप् शिष्टास्त्रिष्टुभः । तत्रादौ चतस्रोमृत्युदेवत्याः पञ्चमी धातृदेवताका षष्ठी त्वष्टृदेवत्या सप्तम्याद्याः शिष्टाः पितृमेधाभिधायिन्यः अतस्तद्देवताकाः अन्त्या तु अनिरुक्तत्वात् प्राजा- पत्या वा । तथाचानुक्रान्तं—परंमृत्योः संकुसुकश्चतस्रोमृत्युदेवताः पराधात्री परा त्वाष्ट्री पराः पितृमेधाएकादशी प्रस्तारपंक्तिर्जगत्युपान्त्यान्त्यानुष्टुप् प्राजापत्यावासानिरुक्तेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५