मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २०, ऋक् ९

संहिता

कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
हिर॑ण्यरूपं॒ जनि॑ता जजान ॥

पदपाठः

कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् ।
हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥

सायणभाष्यम्

अत्र यच्छब्दमध्याहृत्य योज्यं यामः याति गच्छत्यस्मिन्निति यामोरथः प्रजापतिना निर्मितः कीदृशः कृष्णः असितवर्णः श्वेतः सितवर्णः अरुषः आरोचमानः ब्रध्नोमहान् ऋज्रः ऋजुगामी उतापिच शोणोरक्तवर्णः यशस्वान् कीर्तिमान् यद्वा यशइति धननाम हविर्ल- क्षणेन धनेन युक्तः हिरण्यरूपं सुवर्णसदृशं तं रथं अस्याग्नेरर्थाय जनिता सर्वस्य जगतो- जनयिता प्रजापतिः जजान जनयामास अस्मै दत्तवानित्यर्थः । कथमेकस्यैव रथस्य कृष्णा दिनानारूपत्वं संभवतीति चेत् अग्नेः सामर्थ्यातिशयेन संभवतीत्यर्थः । यद्वा हिरण्यरूपमिति रथवाचिना शब्देन सह सामानाधिकरण्यात् कृष्णादिशब्दाः द्वितीयान्तत्वेन योज्याः अत्र सर्वगुणोक्तरथवत्तयाग्निः स्तूयतइत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः